वांछित मन्त्र चुनें

त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे । आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥

अंग्रेज़ी लिप्यंतरण

tvam purū sahasrāṇi śatāni ca yūthā dānāya maṁhase | ā puraṁdaraṁ cakṛma vipravacasa indraṁ gāyanto vase ||

पद पाठ

त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ । आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥ ८.६१.८

ऋग्वेद » मण्डल:8» सूक्त:61» मन्त्र:8 | अष्टक:6» अध्याय:4» वर्ग:37» मन्त्र:3 | मण्डल:8» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (शचीपते) हे सृष्टिक्रियाधिदैवत (इन्द्र) हे परमेश्वर ! तू (विश्वाभिः) समस्त (ऊतिभिः) रक्षाओं के साथ (सु) अच्छे प्रकार (ऊ) निश्चितरूप से हमको (शग्धि) सब कार्य में समर्थ कर, (हि) क्योंकि (शूर) हे महावीर ! (त्वा+अनु) तेरी ही आज्ञा के अनुसार हम लोग (चरामसि) सदा विचरण करते हैं, जो तू (भगम्+नः) जगत् का भाग्यस्वरूप है यद्वा भजनीय, सेवनीय और पूजनीय है (यशसम्) यशःस्वरूप है और (वसुविदम्) समस्त धन देनेवाला है ॥५॥
भावार्थभाषाः - ईश्वर ही जगत् का भाग्य है, यह यशोरूप है। हे मनुष्यों ! वह सृष्टि का अधिदैवत है, अतः उसी की स्तुति प्रार्थना करो ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे शचीपते=क्रियाधिदैवत ! “शचेः सृष्टिक्रियायाः पतिरिति शचीपतिः।” इन्द्र=परमेश ! त्वम्। विश्वाभिः=सर्वाभिः। ऊतिभिः=रक्षाभिः सह अस्मान्। सु=सुष्ठु। शग्धि=शक्तान् समर्थान् कुरु। हि=यतः। हे शूर ! त्वा=त्वाम्। अनुचरामसि=तवाज्ञायां वयं सदा वर्तामहे। कीदृशं त्वाम्। भगन्न=अस्माकं भाग्यमिव। पुनः। यशसम्=यशःस्वरूपम्। पुनः। वसुविदम्= धनप्रापकम् ॥५॥